B 345-16 Hillājavyākhyā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 345/16
Title: Hillājavyākhyā
Dimensions: 25.6 x 11.6 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7391
Remarks:


Reel No. B 345-16 Inventory No. 23789

Title Hilājavyākhyā

Remarks a.k.a Cūḍāmaṇi

Author Rāmeśvara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.5 x 12.0cm

Folios 17

Lines per Folio 11

Foliation figures on the verso, in the uppe rleft-hand margin under the abbreviation hi.ja. iand in the lower right-hand margin

Scribe Devanaṃda Śarmā

Date of Copying VS 1906

Place of Copying Vārāṇasī

Place of Deposit NAK

Accession No. 5/7391

Manuscript Features

First two exposures contains the chapter āyurdāya

Two exposures of exp. 4.

excerpt

Beginning

|| śrīgaṇeśāya namaḥ ||

atha praśnāyurdāyaḥ (!) kathyate | 

tatra tāvat sarvajaṃtūnāṃ paramāyuḥ pramāṇaṃ padyadvayen āha |

paramāyur nṛnāgānāṃ khārkābdaṃ sadineṣukaṃ |

mahiṣāṇāṃ gavāṃ caiva vedepakṣadinādikaṃ || 1 ||

ajāvyoḥ (!) ṣoḍaśeṣu dviḥ kharoṣṭrāṇām atha dvibhūḥ ||

śrunām atha ca pakṣāgnī aśvānāṃ romake smṛtaṃ || 2 ||

puruṣadaṃtināṃ paṃcadinasahitaṃ

viṃśatyadhikaṃ varṣaśataṃ |

gomahiṣāṇāṃ sadinaṃ

caturviṃśati varṣāṇi || (exp. 3t1–4)

maṃgalaṃ nibadhnan cikīrṣitaṃ pratijānīte ||

rāmo bhairavapadyugaṃ guruvaraṃ tāṭaṃ tathā śrīpatiṃ

goviṃdākhyaguruṃ praṇamya kṛtinaṃ daivajñacūḍāmaṇiṃ ||

yokārṣīd gurusaṃhitābdhitaraṇiṃ pīyūṣadhārābhidhāṃ

cūḍāmaṇyabhidhāṃ vicārya kurute hillājaṭīkāṃ kṛtī || 1 || (exp. 6t1–3)

End

atha dvyādisamāṃśatvekaḥ prathama ity āśaṃky āha |

 

samāṃśe balavān pūrvo balasāmyelpagas tathā ||

horā tad īśayoḥ sāmye tanupaḥ prathamo bhaved iti | 6 |

ubhayoḥ samāṃśāditve yo balādhikaḥ sa pūrvaḥ | evaṃ triṣvādiṣv api | balasāmye ⟪‥ ‥⟫ alpagatikaḥ pūrvaḥ lagnatadīśvarau cet samāṃsau tadā tanupaḥ prathamo grāhyaḥ || (fol. 15r1–4)

Colophon

iti śrīrāmeśvaraviracitāyāṃ hillājavyākhyāyāṃ cūḍāmaṇy abhidhāyāṃ daśāparijñānaṃ samāptaṃ || saṃvat 1906 || caitrakṛṣṇacaturthyāṃ devanaṃdaśarmaṇā pustakam idaṃ vārāṇasyāṃ svārthaṃ parārthaṃ ca likhitaṃ || ...dṛṣṭyādisaṃskāraḥ |... (fol. 15r4–6)

«Sub–colophon:»

iti śrīrāmeśvaraviracitāyāṃ hillājavyākhyāyāṃ cūḍāmaṇy abhidhāyāṃ praśnāyurdāyaḥ samāptaḥ || saṃvat 1906 caitrakṛṣṇapaṃcamyāṃ ravau pustakam idaṃ devanaṃdaśarmaṇā svārthaṃ likhitaṃ parārtham api || || || || || || || || || || (fol. 2v9–11)

Microfilm Details

Reel No. B 345/16

Date of Filming 26-09-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 14-07-2008

Bibliography