B 345-16 Hillājavyākhyā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 345/16
Title: Hillājavyākhyā
Dimensions: 25.6 x 11.6 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7391
Remarks:
Reel No. B 345-16 Inventory No. 23789
Title Hilājavyākhyā
Remarks a.k.a Cūḍāmaṇi
Author Rāmeśvara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.5 x 12.0cm
Folios 17
Lines per Folio 11
Foliation figures on the verso, in the uppe rleft-hand margin under the abbreviation hi.ja. iand in the lower right-hand margin
Scribe Devanaṃda Śarmā
Date of Copying VS 1906
Place of Copying Vārāṇasī
Place of Deposit NAK
Accession No. 5/7391
Manuscript Features
First two exposures contains the chapter āyurdāya
Two exposures of exp. 4.
excerpt
Beginning
|| śrīgaṇeśāya namaḥ ||
atha praśnāyurdāyaḥ (!) kathyate |
tatra tāvat sarvajaṃtūnāṃ paramāyuḥ pramāṇaṃ padyadvayen āha |
paramāyur nṛnāgānāṃ khārkābdaṃ sadineṣukaṃ |
mahiṣāṇāṃ gavāṃ caiva vedepakṣadinādikaṃ || 1 ||
ajāvyoḥ (!) ṣoḍaśeṣu dviḥ kharoṣṭrāṇām atha dvibhūḥ ||
śrunām atha ca pakṣāgnī aśvānāṃ romake smṛtaṃ || 2 ||
puruṣadaṃtināṃ paṃcadinasahitaṃ
viṃśatyadhikaṃ varṣaśataṃ |
gomahiṣāṇāṃ sadinaṃ
caturviṃśati varṣāṇi || (exp. 3t1–4)
maṃgalaṃ nibadhnan cikīrṣitaṃ pratijānīte ||
rāmo bhairavapadyugaṃ guruvaraṃ tāṭaṃ tathā śrīpatiṃ
goviṃdākhyaguruṃ praṇamya kṛtinaṃ daivajñacūḍāmaṇiṃ ||
yokārṣīd gurusaṃhitābdhitaraṇiṃ pīyūṣadhārābhidhāṃ
cūḍāmaṇyabhidhāṃ vicārya kurute hillājaṭīkāṃ kṛtī || 1 || (exp. 6t1–3)
End
atha dvyādisamāṃśatvekaḥ prathama ity āśaṃky āha |
samāṃśe balavān pūrvo balasāmyelpagas tathā ||
horā tad īśayoḥ sāmye tanupaḥ prathamo bhaved iti | 6 |
ubhayoḥ samāṃśāditve yo balādhikaḥ sa pūrvaḥ | evaṃ triṣvādiṣv api | balasāmye ⟪‥ ‥⟫ alpagatikaḥ pūrvaḥ lagnatadīśvarau cet samāṃsau tadā tanupaḥ prathamo grāhyaḥ || (fol. 15r1–4)
Colophon
iti śrīrāmeśvaraviracitāyāṃ hillājavyākhyāyāṃ cūḍāmaṇy abhidhāyāṃ daśāparijñānaṃ samāptaṃ || saṃvat 1906 || caitrakṛṣṇacaturthyāṃ devanaṃdaśarmaṇā pustakam idaṃ vārāṇasyāṃ svārthaṃ parārthaṃ ca likhitaṃ || ...dṛṣṭyādisaṃskāraḥ |... (fol. 15r4–6)
«Sub–colophon:»
iti śrīrāmeśvaraviracitāyāṃ hillājavyākhyāyāṃ cūḍāmaṇy abhidhāyāṃ praśnāyurdāyaḥ samāptaḥ || saṃvat 1906 caitrakṛṣṇapaṃcamyāṃ ravau pustakam idaṃ devanaṃdaśarmaṇā svārthaṃ likhitaṃ parārtham api || || || || || || || || || || (fol. 2v9–11)
Microfilm Details
Reel No. B 345/16
Date of Filming 26-09-1972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 14-07-2008
Bibliography